close
水陸儀軌會本"果願真言":P.469

那謨喝。囉怛那。怛囉夜也。那莫。阿唎耶。婆路枳諦濕嚩囉耶。菩提薩埵嚩野。摩訶薩埵嚩野。摩訶迦嚕泥迦野。薩嚩。禰嚩素囉。那麼塞訖履羝。三麼。三麼努。跛囉布囉臡。三麼件陀。嚩皤枲羝。伽誐娜。弭秝第。目底跛囉陛。惹曳弭惹曳。迦野。寧吉 摩闍播娜野你。補澀跛摩闍。建陀。弭輸陀你。輸陀野。薩嚩。嚲陀誐哆。弭秝第。鉢頭摩。弭輸陀你。莎嚩訶。

Namaḥ ratna trayāya/namo āryāvalokiteśvarāya/bhodhisatvāya/

mahā satvāya/mahā kāruṇikāya/sarva devāsura namas krite/ sama samanta prabūraṇe/ samagandha vabhāsiddhe/gagana viśuddhe/mugtiprabhe/jaye vijaye/jaya nirmālyopanayate/ puṣpamālya/gandha viśodhana/ piśodhaya/sarva tathāgata/ viśuddhe/padma viśodhani svāhā//

納摩。喇[逹納]。[答喇][鴉阿]鴉。納摩。[阿阿][喇鴉]。阿斡羅基得刷[喇阿]鴉。菠堤薩[鵽阿]鴉。嘛[哈阿]薩[鵽阿]鴉。嘛[哈阿]。[嘠阿]嚕呢[嘠阿]鴉。薩[喇斡]德[斡阿]蘇喇納嘛[薩嘠哩]得。薩嘛薩嘛[納答][巴喇][餔烏]喇吶。薩嘛噶[納逹哈]㧞[㧞哈阿]西[逹棏]。噶噶納。畢舒[逹棏]。[穆噶]隄[巴喇]白。雜葉畢雜葉。雜鴉[尼喇][嘛阿][拉岳]巴納鴉得。逋[卡巴][嘛阿][拉鴉]。玕[逹哈]畢碩[逹哈]納。畢碩[逹哈]鴉。薩[喇斡]答[塔阿]噶答。畢舒[逹棏]。巴[逹嘛]畢碩[逹哈]尼 娑訶。

https://www.facebook.com/groups/acaryawang/permalink/2452937318146175/


唐宋翻譯梵咒,重在翻音,故選用一些生冷的漢字,
更怕有人將漢字拿來解意,所以相同的梵音,又挑不同的漢字來用。
所以咒語真是"天書"。
arrow
arrow
    全站熱搜

    紫微學堂章真言 發表在 痞客邦 留言(0) 人氣()