close
常用梵字羅馬拼音字母:請複製利用。

lāsye悅樂
māle寶鬘
gīrti妙歌
nṛtye舞
dhūpe香
puṣpe寶
loke燈
gandhe塗香
aṇkuśa鉤
pāśa三昧
sphoṭa鎖
veśa遍入
samāja召集
ghaṇṭa 加持

abhiṣiñca abhiṣeka adhitiṣṭha akāśa āviśatu bhāṣa bhīṣaya bhīṣāpaya bhṛkuṭi daṇḍa daṃṣṭrā dharma dhārīṇi dṛṣṭi dṛṣṭihyiḥ duṣṭa duṣṭān dṛḍho dṛśya ghaṇṭa gṛhṇa haṃ hῑḥ hrῑḥ hoḥ hṛdaye jvālā jñāna karma kārma kṛṣṇa mahā maṇi maṇḍalān māṃ nāṃ nīlakaṇṭhā nṛtye Oṃ pāśa pāṇi phaṭ pūjā prajña-pāramitāyai rakṣa ratna rāśi rūpiṇi tad yathā tāḍaya tathāgatā tiṣṭha tīkṣṇa sarva sādhu śauṇḍa śīghraṃ śrīḥ śuddha śūlāgre svāhā udpādayāmi uṣṇīṣa vajra vajri vajriṇi vajrāṅkuśi vṛṣṭi uṣṇīṣa yāyād yakṣa yakṣiṇi jaḥ hūṃ vaṃ hoḥ āḥ traṃ traṭ hrīḥ hūṃ heḥ svā svaṃ dhṛk

https://www.facebook.com/groups/acaryawang/permalink/2449288158511091/

悉曇梵語有十一音的標記方式。一般字母無法標注。
arrow
arrow
    全站熱搜

    紫微學堂章真言 發表在 痞客邦 留言(0) 人氣()